Durga Shloka

महिषासुर मर्दिनी स्तोत्रम् - श्लोक | Mahishasura Mardini Stotram - Shlok

by admin on | 2024-09-30 07:41:18 Last Updated by admin on2025-04-16 04:24:56

Share: Facebook | Twitter | Whatsapp | Linkedin Visits: 34


महिषासुर मर्दिनी स्तोत्रम् - श्लोक | Mahishasura Mardini Stotram - Shlok

Hindi Summary:

अयिगिरि नन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते

गिरिवरविन्ध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते

भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते

त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते

दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥

अयि जगदम्ब मदम्ब कदम्बवनप्रियवासिनि हासरते

शिखरिशिरोमणितुङ्गहिमालयशृङ्गनिजालयमध्यगते

मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्ड गजाधिपते

रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते

निजभुजदण्ड निपातितखण्डविपातितमुण्डभटाधिपते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते

चतुरविचारधुरीण महाशिव दूतकृत प्रमथाधिपते

दुरितदुरीहदुराशयदुर्मतिदानवदूतकृतान्तमते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

अयि शरणागतवैरिवधूवर वीरवराभयदायकरे

त्रिभुवन मस्तक शूलविरोधिशिरोधिकृतामल शूलकरे

दुमिदुमितामर दुन्दुभिनाद महो मुखरीकृत तिग्मकरे

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

अयि निजहुङ्कृतिमात्र निराकृत धूम्रविलोचन धूम्रशते

समरविशोषित शोणितबीज समुद्भवशोणित बीजलते

शिव शिव शुम्भ निशुम्भ महाहव तर्पित भूत पिशाचरते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥

धनुरनुसङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके

कनक पिशङ्गपृषत्कनिषङ्गरसद्भट शृङ्ग हतावटुके

कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

सुरललना ततथेयि तथेयि कृताभिनयोदर नृत्यरते

कृत कुकुथः कुकुथो गडदादिकताल कुतूहल गानरते

धुधुकुट धुक्कुट धिन्धिमित ध्वनि धीर मृदङ्ग निनादरते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

जय जय जप्य जये जय शब्दपरस्तुति तत्पर विश्वनुते

भण भण भिञ्जिमि भिङ्कृतनूपुर सिञ्जितमोहित भूतपते

नटितनटार्ध नटीनटनायक नाटितनाट्य सुगानरते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥

अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर कान्तियुते

श्रित रजनी रजनी रजनी रजनी रजनीकर वक्त्रवृते

सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

सहित महाहव मल्लम तल्लिक मल्लित रल्लक मल्लरते

विरचित वल्लिक पल्लिक मल्लिक भिल्लिक भिल्लिक वर्ग वृते

सितकृत पुल्लिसमुल्लसितारुण तल्लज पल्लव सल्ललिते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥

अविरलगण्डगलन्मदमेदुर मत्तमतङ्गज राजपते

त्रिभुवनभूषणभूतकलानिधि रूपपयोनिधि राजसुते

अयि सुदतीजन लालसमानस मोहनमन्मथ राजसुते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥

कमलदलामल कोमलकान्ति कलाकलितामल भाललते

सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले

अलिकुल सङ्कुल कुवलय मण्डल मौलिमिलद्भकुलालि कुले

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥

करमुरलीरववीजितकूजित लज्जितकोकिल मञ्जुमते

मिलित पुलिन्द मनोहर गुञ्जित रञ्जितशैल निकुञ्जगते

निजगुणभूत महाशबरीगण सद्गुणसम्भृत केलितले

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥

कटितटपीत दुकूलविचित्र मयूखतिरस्कृत चन्द्ररुचे

प्रणतसुरासुर मौलिमणिस्फुरदंशुलसन्नख चन्द्ररुचे

जितकनकाचल मौलिपदोर्जित निर्भरकुञ्जर कुम्भकुचे

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥

विजित सहस्रकरैक सहस्रकरैक सहस्रकरैकनुते

कृत सुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते

सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे

अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत्

तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥

कनकलसत्कल सिन्धुजलैरनु सिञ्चिनुतेगुण रङ्गभुवं

भजति स किं न शचीकुचकुम्भ तटीपरिरम्भ सुखानुभवम्

तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवं

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते

किमु पुरुहूत पुरीन्दुमुखी सुमुखीभिरसौ विमुखीक्रियते

मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥

अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे

अयि जगतो जननी कृपयासि यथासि तथाऽनुभितासिरते

यदुचितमत्र भवत्युररि कुरुतादुरुतापमपाकुरुते

जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥


English Summary:

Ayigiri Nandini Nanditamadini Vishvavinodini Nandinuthe

Girivaravindhyashirodhinivasini Vishnuvilasini Jishnunute

Bhagavati He Shitikanthakutumbini Bhoorikutumbini Bhoorikrite

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Suravaravarsini Durhdharadharsini Durmukharmarsini Harsharate

Tribhavanaposhini Shankaratoshini Kilbishamoshini Ghosharate

Danujaniroshini Ditisutaroshini Durmadashoshini Sindhusute

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Ayijagadamba Madamba Kadambavanapriyavasini Hasarate

Shikharishiromanitungahimalayashringanijalayamadhyagate

Madhumadhure Madhukaitabhaganjini Kaitabhbhangini Rasarate

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Ayishatakhand Vikhandidarunda Vitudita Shunda Gajadhipate

Ripugajagand Vidaranachanda Parakramashunda Mrigadhipate

Nijabhujadanda Nipatitakhandavipatitamundabhathadhipate

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Ayirandadurmada Shatravadhodita Durhdharanirjara Shaktibhrite

Chaturavichardhurina Mahashiva Dootakrita Pramathadhipate

Duritadurihadurashayadurmatidanavadootakritantamate

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Ayisharanagatavairivadhuvira Varabhayadayakare

Tribhavanamastaka Shulavirodhishirodhikritamala Shoolakare

Dumidumitamara Dundubhinada Mahomukhareekrita Tigmakare

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Ayinijahunkritimatra Nirakrit Dhoomravilochan Dhoomrashate

Samravishoshita Shonitabeeja Samudbhavashonitabeejalate

Shiva Shiva Shumbha Nishumbha Mahahava Tarpita Bhoota Pishacharate

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Dhanuranusang Ranakshanusanga Parisphuradang Natatkatake

Kanaka Pishangaprishatkani Shangarasaabhata Shringahatuvake

Kritachaturanga Balakshitiranga Ghatadbahuranga Ratadbatuke

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Surlalna Tatthayi Tatthayi Kritabhinnayodara Nrityarate

Kritakukuthah Kukuthogadadadikatala Kutuhal Gaanarate

Dhudhukut Dhukkut Dhindhimita Dhvani Dhira Mridanga Ninadarate

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Jaya Jaya Japya Jaye Jaya Shabdaprasthuti Tatpara Vishvanute

Bhana Bhana Bhijnjimi Bhinkritanupura Sinjitamohita Bhutapate

Natitanatartha Natinatanayaka Naatitanatya Sugaanarate

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Ayisumanah Sumanah Sumanah Sumanah Sumanohara Kantiyute

Shrita Rajani Rajani Rajani Rajani Rajanikara Vaktravrite

Sunayana Vibhramara Bhramara Bhramara Bhramara Bhramaraadhipate

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Sahita Mahahava Mallam Tallika Mallita Rallaka Mallarate

Virachita Vallika Pallika Mallika Bhillika Bhillika Varga Vrite

Sitakrita Pullisamullasitaaruna Tallaja Pallava Sallalite

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Aviralagandagalanmadamadura Mattamatangaja Rajapate

Tribhavanabhushana Bhutakalannidhi Roopapayondhi Rajasute

Ayisudatijan Lalasamanasa Mohanamathara Rajasute

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Kamaldalaamal Komalakanthi Kalakalitamala Bhaalalate

Sakalavilasa Kalannilayakrama Keli Chaladakala Hansakule

Alikula Sankula Kuvalaya Mandala Maulimiladbhakulali Kule

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Karamurliravaveejitakujita Lajjitakokila Manjumate

Milita Pulinda Manohara Gunajita Ranjitashaila Nikunjagate

Nijagunabhuta Mahashabarigana Sadgunasambhrita Kelitale

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Katitatapeet Dukoolavichitra Mayukhtiraskrita Chandraruche

Pranatasureasure Maulimanisphuradanshulasannakha Chandraruche

Jitakanakachala Maulipadordjita Nirbharakunjara Kumbhakuche

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Vijita Sahasrakarayika Sahasrakarayika Sahasrakarayikanute

Kruta Suratarka Sangarataraka Sangarataraka Soonusutethe

Surathasamadhi Samanasamadhi Samadhisamadhi Sujatarrate

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Padakamalam Karunanilaye Varivasvati Yo'nudinam Sa Shive

Ayikamalai Kamalanilaye Kamalanilayah Sa Katham Na Bhavet

Tava Padameva Paramapadamityanushilayato Mama Kim Na Shive

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Kanakalasatkal Sindhujalairanu Sinchinute Gunarangabhume

Bhajati Sa Kim Na Shachikuchakumbha Tatiparirambha Sukhanubhavame

Tava Charanam Sharanam Karvani Nataramavani Nivasi Shivam

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Tava Vimalendukul Vadanendumalam Sakalam Nanu Koolayate

Kimu Puruhuta Puriindumukhi Sumukhibhirasau Vimukhikriyate

Mama Tu Matam Shivanamadhane Bhavati Kripaya Kimut Kriyate

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute

Ayimayi Deendayalutaya Kripayaiya Tvaya Bhavitavyamume

Ayijagatoh Janani Kripayasi Yathasi Tatha'nubhitasiirate

Yaduchitamatra Bhavatyurari Kurutadurutapamapakurute

Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute


Gujrati Summary:

અયિ ગિરિનંદિનિ નંદિતમેદિનિ વિશ્વવિનોદિનિ નંદનુતે

ગિરિવરવિંધ્યશિરોધિનિવાસિનિ વિષ્ણુવિલાસિનિ જિષ્ણુનુતે .

ભગવતિ હે શિતિકણ્ઠકુટુંબિનિ ભૂરિકુટુંબિનિ ભૂરિકૃતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ..!!૧!!

સુરવરવર્ષિણિ દુર્ધરધર્ષિણિ દુર્મુખમર્ષિણિ હર્ષરતે

ત્રિભુવનપોષિણિ શંકરતોષિણિ કિલ્બિષમોષિણિ ઘોષરતે .

દનુજનિરોષિણિ દિતિસુતરોષિણિ દુર્મદશોષિણિ સિન્ધુસુતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૨!!

અયિ જગદંબ મદંબ કદંબવનપ્રિયવાસિનિ હાસરતે

શિખરિશિરોમણિતુઙ્ગહિમાલયશૃંગનિજાલયમધ્યગતે .

મધુમધુરે મધુકૈટભગંજિનિ કૈટભભંજિનિ રાસરતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૩!!

અયિ શતખણ્ડવિખણ્ડિતરુણ્ડવિતુણ્ડિતશુણ્ડગજાધિપતે

રિપુગજગણ્ડવિદારણચણ્ડપરાક્રમશુણ્ડ મૃગાધિપતે .

નિજભુજદણ્ડનિપાતિતખણ્ડવિપાતિતમુણ્ડભટાધિપતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૪!!

અયિ રણદુર્મદશત્રુવધોદિતદુર્ધરનિર્જરશક્તિભૃતે

ચતુરવિચારધુરીણમહાશિવદૂતકૃતપ્રમથાધિપતે .

દુરિતદુરીહદુરાશયદુર્મતિદાનવદૂતકૃતાંતમતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૫!!

અયિ શરણાગતવૈરિવધૂવરવીરવરાભયદાયકરે

ત્રિભુવનમસ્તકશૂલવિરોધિશિરોધિકૃતામલશૂલકરે .

દુમિદુમિતામરદુંદુભિનાદમહોમુખરીકૃતતિગ્મકરે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૬!!

અયિ નિજહુઁકૃતિમાત્રનિરાકૃતધૂમ્રવિલોચનધૂમ્રશતે

સમરવિશોષિતશોણિતબીજસમુદ્ભવશોણિતબીજલતે .

શિવશિવ શુંભનિશુંભમહાહવતર્પિતભૂતપિશાચરતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૭!!

ધનુરનુસંગરણક્ષણસંગપરિસ્ફુરદંગનટત્કટકે

કનકપિશંગપૃષત્કનિષંગરસદ્ભટશૃંગહતાવટુકે .

કૃતચતુરઙ્ગબલક્ષિતિરઙ્ગઘટદ્બહુરઙ્ગરટદ્બટુકે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૮!!

સુરલલનાતતથેયિતથેયિતથાભિનયોત્તરનૃત્યરતે

હાસવિલાસહુલાસમયિ પ્રણતાર્તજનેઽમિતપ્રેમભરે .

ધિમિકિટધિક્કટધિકટધિમિધ્વનિઘોરમૃદંગનિનાદરતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૯!!

જય જય જપ્યજયે જયશબ્દપરસ્તુતિતત્પરવિશ્વનુતે

ઝણઝણઝિઞ્ઝિમિઝિંકૃતનૂપુરસિંજિતમોહિતભૂતપતે .

નટિતનટાર્ધનટીનટનાયકનાટિતનાટ્યસુગાનરતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૦!!

અયિ સુમનઃસુમનઃ સુમનઃ સુમનઃ સુમનોહરકાંતિયુતે

શ્રિતરજનીરજનીરજનીરજનીરજનીકરવક્ત્રવૃતે .

સુનયનવિભ્રમરભ્રમરભ્રમરભ્રમરભ્રમરાધિપતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૧!!

સહિતમહાહવમલ્લમતલ્લિકમલ્લિતરલ્લકમલ્લરતે

વિરચિતવલ્લિકપલ્લિકમલ્લિકઝિલ્લિકભિલ્લિકવર્ગવૃતે .

સિતકૃતફુલ્લિસમુલ્લસિતારુણતલ્લજપલ્લવસલ્લલિતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૨!!

અવિરલગણ્ડગલન્મદમેદુરમત્તમતઙ્ગજરાજપતે

ત્રિભુવનભૂષણભૂતકલાનિધિરૂપપયોનિધિરાજસુતે .

અયિ સુદતી જનલાલસમાનસમોહનમન્મથરાજસુતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૩!!

કમલદલામલકોમલકાંતિકલાકલિતામલભાલલતે

સકલવિલાસકલાનિલયક્રમકેલિચલત્કલહંસકુલે .

અલિકુલસઙ્કુલકુવલયમણ્ડલમૌલિમિલદ્ભકુલાલિકુલે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૪!!

કરમુરલીરવવીજિતકૂજિતલજ્જિતકોકિલમઞ્જુમતે

મિલિતપુલિન્દમનોહરગુઞ્જિતરઞ્જિતશૈલનિકુઞ્જગતે .

નિજગુણભૂતમહાશબરીગણસદ્ગુણસંભૃતકેલિતલે

નિજગણભૂતમહાશબરીગણરઙ્ગણસમ્ભૃતકેલિરતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૫!!

કટિતટપીતદુકૂલવિચિત્રમયૂખતિરસ્કૃતચંદ્રરુચે

પ્રણતસુરાસુરમૌલિમણિસ્ફુરદંશુલસન્નખચંદ્રરુચે .

જિતકનકાચલમૌલિપદોર્જિતનિર્ઝરકુંજરકુંભકુચે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૬!!

વિજિતસહસ્રકરૈકસહસ્રકરૈકસહસ્રકરૈકનુતે

કૃતસુરતારકસઙ્ગરતારકસઙ્ગરતારકસૂનુસુતે .

સુરથસમાધિસમાનસમાધિસમાધિસમાધિસુજાતરતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૭!!

પદકમલં કરુણાનિલયે વરિવસ્યતિ યોઽનુદિનં સ શિવે

અયિ કમલે કમલાનિલયે કમલાનિલયઃ સ કથં ન ભવેત્ .

તવ પદમેવ પરંપદમેવમનુશીલયતો મમ કિં ન શિવે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૮!!

કનકલસત્કલસિન્ધુજલૈરનુસિઞ્ચિનુતે ગુણ રઙ્ગભુવં

ભજતિ સ કિં ન શચીકુચકુંભતટીપરિરંભસુખાનુભવમ્ .

તવ ચરણં શરણં કરવાણિ નતામરવાણિનિવાસિ શિવં

variation મૃડાનિ સદા મયિ દેહિ શિવં

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૯!!

તવ વિમલેન્દુકુલં વદનેન્દુમલં સકલં નનુ કૂલયતે

કિમુ પુરુહૂતપુરીન્દુમુખીસુમુખીભિરસૌ વિમુખીક્રિયતે .

મમ તુ મતં શિવનામધને ભવતી કૃપયા કિમુત ક્રિયતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૨૦!!

અયિ મયિ દીનદયાલુતયા કૃપયૈવ ત્વયા ભવિતવ્યમુમે

અયિ જગતો જનની કૃપયાસિ યથાસિ તથાઽનુમિતાસિ રતે .

યદુચિતમત્ર ભવત્યુરરીકુરુતાદુરુતાપમપાકુરુતે

જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૨૧!!

!!. ઇતિ શ્રીમહિષાસુરમર્દિનિ સ્તોત્રં સમ્પૂર્ણમ્ .!!

Search
Most Popular Video Trending On Youtube

Leave a Comment