by admin on | 2024-09-30 07:41:18 Last Updated by admin on2025-04-16 04:24:56
Share: Facebook | Twitter | Whatsapp | Linkedin Visits: 34
Hindi Summary:
अयिगिरि नन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥
सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥
अयि जगदम्ब मदम्ब कदम्बवनप्रियवासिनि हासरते
शिखरिशिरोमणितुङ्गहिमालयशृङ्गनिजालयमध्यगते
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥
अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्ड गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते
निजभुजदण्ड निपातितखण्डविपातितमुण्डभटाधिपते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥
अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचारधुरीण महाशिव दूतकृत प्रमथाधिपते
दुरितदुरीहदुराशयदुर्मतिदानवदूतकृतान्तमते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥
अयि शरणागतवैरिवधूवर वीरवराभयदायकरे
त्रिभुवन मस्तक शूलविरोधिशिरोधिकृतामल शूलकरे
दुमिदुमितामर दुन्दुभिनाद महो मुखरीकृत तिग्मकरे
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥
अयि निजहुङ्कृतिमात्र निराकृत धूम्रविलोचन धूम्रशते
समरविशोषित शोणितबीज समुद्भवशोणित बीजलते
शिव शिव शुम्भ निशुम्भ महाहव तर्पित भूत पिशाचरते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥
धनुरनुसङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके
कनक पिशङ्गपृषत्कनिषङ्गरसद्भट शृङ्ग हतावटुके
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥
सुरललना ततथेयि तथेयि कृताभिनयोदर नृत्यरते
कृत कुकुथः कुकुथो गडदादिकताल कुतूहल गानरते
धुधुकुट धुक्कुट धिन्धिमित ध्वनि धीर मृदङ्ग निनादरते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥
जय जय जप्य जये जय शब्दपरस्तुति तत्पर विश्वनुते
भण भण भिञ्जिमि भिङ्कृतनूपुर सिञ्जितमोहित भूतपते
नटितनटार्ध नटीनटनायक नाटितनाट्य सुगानरते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥
अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर कान्तियुते
श्रित रजनी रजनी रजनी रजनी रजनीकर वक्त्रवृते
सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥
सहित महाहव मल्लम तल्लिक मल्लित रल्लक मल्लरते
विरचित वल्लिक पल्लिक मल्लिक भिल्लिक भिल्लिक वर्ग वृते
सितकृत पुल्लिसमुल्लसितारुण तल्लज पल्लव सल्ललिते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥
अविरलगण्डगलन्मदमेदुर मत्तमतङ्गज राजपते
त्रिभुवनभूषणभूतकलानिधि रूपपयोनिधि राजसुते
अयि सुदतीजन लालसमानस मोहनमन्मथ राजसुते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥
कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले
अलिकुल सङ्कुल कुवलय मण्डल मौलिमिलद्भकुलालि कुले
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥
करमुरलीरववीजितकूजित लज्जितकोकिल मञ्जुमते
मिलित पुलिन्द मनोहर गुञ्जित रञ्जितशैल निकुञ्जगते
निजगुणभूत महाशबरीगण सद्गुणसम्भृत केलितले
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥
कटितटपीत दुकूलविचित्र मयूखतिरस्कृत चन्द्ररुचे
प्रणतसुरासुर मौलिमणिस्फुरदंशुलसन्नख चन्द्ररुचे
जितकनकाचल मौलिपदोर्जित निर्भरकुञ्जर कुम्भकुचे
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥
विजित सहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृत सुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत्
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥
कनकलसत्कल सिन्धुजलैरनु सिञ्चिनुतेगुण रङ्गभुवं
भजति स किं न शचीकुचकुम्भ तटीपरिरम्भ सुखानुभवम्
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥
तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूत पुरीन्दुमुखी सुमुखीभिरसौ विमुखीक्रियते
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥
अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथाऽनुभितासिरते
यदुचितमत्र भवत्युररि कुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥
English Summary:
Ayigiri Nandini Nanditamadini Vishvavinodini Nandinuthe
Girivaravindhyashirodhinivasini Vishnuvilasini Jishnunute
Bhagavati He Shitikanthakutumbini Bhoorikutumbini Bhoorikrite
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Suravaravarsini Durhdharadharsini Durmukharmarsini Harsharate
Tribhavanaposhini Shankaratoshini Kilbishamoshini Ghosharate
Danujaniroshini Ditisutaroshini Durmadashoshini Sindhusute
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Ayijagadamba Madamba Kadambavanapriyavasini Hasarate
Shikharishiromanitungahimalayashringanijalayamadhyagate
Madhumadhure Madhukaitabhaganjini Kaitabhbhangini Rasarate
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Ayishatakhand Vikhandidarunda Vitudita Shunda Gajadhipate
Ripugajagand Vidaranachanda Parakramashunda Mrigadhipate
Nijabhujadanda Nipatitakhandavipatitamundabhathadhipate
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Ayirandadurmada Shatravadhodita Durhdharanirjara Shaktibhrite
Chaturavichardhurina Mahashiva Dootakrita Pramathadhipate
Duritadurihadurashayadurmatidanavadootakritantamate
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Ayisharanagatavairivadhuvira Varabhayadayakare
Tribhavanamastaka Shulavirodhishirodhikritamala Shoolakare
Dumidumitamara Dundubhinada Mahomukhareekrita Tigmakare
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Ayinijahunkritimatra Nirakrit Dhoomravilochan Dhoomrashate
Samravishoshita Shonitabeeja Samudbhavashonitabeejalate
Shiva Shiva Shumbha Nishumbha Mahahava Tarpita Bhoota Pishacharate
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Dhanuranusang Ranakshanusanga Parisphuradang Natatkatake
Kanaka Pishangaprishatkani Shangarasaabhata Shringahatuvake
Kritachaturanga Balakshitiranga Ghatadbahuranga Ratadbatuke
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Surlalna Tatthayi Tatthayi Kritabhinnayodara Nrityarate
Kritakukuthah Kukuthogadadadikatala Kutuhal Gaanarate
Dhudhukut Dhukkut Dhindhimita Dhvani Dhira Mridanga Ninadarate
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Jaya Jaya Japya Jaye Jaya Shabdaprasthuti Tatpara Vishvanute
Bhana Bhana Bhijnjimi Bhinkritanupura Sinjitamohita Bhutapate
Natitanatartha Natinatanayaka Naatitanatya Sugaanarate
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Ayisumanah Sumanah Sumanah Sumanah Sumanohara Kantiyute
Shrita Rajani Rajani Rajani Rajani Rajanikara Vaktravrite
Sunayana Vibhramara Bhramara Bhramara Bhramara Bhramaraadhipate
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Sahita Mahahava Mallam Tallika Mallita Rallaka Mallarate
Virachita Vallika Pallika Mallika Bhillika Bhillika Varga Vrite
Sitakrita Pullisamullasitaaruna Tallaja Pallava Sallalite
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Aviralagandagalanmadamadura Mattamatangaja Rajapate
Tribhavanabhushana Bhutakalannidhi Roopapayondhi Rajasute
Ayisudatijan Lalasamanasa Mohanamathara Rajasute
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Kamaldalaamal Komalakanthi Kalakalitamala Bhaalalate
Sakalavilasa Kalannilayakrama Keli Chaladakala Hansakule
Alikula Sankula Kuvalaya Mandala Maulimiladbhakulali Kule
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Karamurliravaveejitakujita Lajjitakokila Manjumate
Milita Pulinda Manohara Gunajita Ranjitashaila Nikunjagate
Nijagunabhuta Mahashabarigana Sadgunasambhrita Kelitale
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Katitatapeet Dukoolavichitra Mayukhtiraskrita Chandraruche
Pranatasureasure Maulimanisphuradanshulasannakha Chandraruche
Jitakanakachala Maulipadordjita Nirbharakunjara Kumbhakuche
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Vijita Sahasrakarayika Sahasrakarayika Sahasrakarayikanute
Kruta Suratarka Sangarataraka Sangarataraka Soonusutethe
Surathasamadhi Samanasamadhi Samadhisamadhi Sujatarrate
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Padakamalam Karunanilaye Varivasvati Yo'nudinam Sa Shive
Ayikamalai Kamalanilaye Kamalanilayah Sa Katham Na Bhavet
Tava Padameva Paramapadamityanushilayato Mama Kim Na Shive
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Kanakalasatkal Sindhujalairanu Sinchinute Gunarangabhume
Bhajati Sa Kim Na Shachikuchakumbha Tatiparirambha Sukhanubhavame
Tava Charanam Sharanam Karvani Nataramavani Nivasi Shivam
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Tava Vimalendukul Vadanendumalam Sakalam Nanu Koolayate
Kimu Puruhuta Puriindumukhi Sumukhibhirasau Vimukhikriyate
Mama Tu Matam Shivanamadhane Bhavati Kripaya Kimut Kriyate
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Ayimayi Deendayalutaya Kripayaiya Tvaya Bhavitavyamume
Ayijagatoh Janani Kripayasi Yathasi Tatha'nubhitasiirate
Yaduchitamatra Bhavatyurari Kurutadurutapamapakurute
Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute
Gujrati Summary:
અયિ ગિરિનંદિનિ નંદિતમેદિનિ વિશ્વવિનોદિનિ નંદનુતે
ગિરિવરવિંધ્યશિરોધિનિવાસિનિ વિષ્ણુવિલાસિનિ જિષ્ણુનુતે .
ભગવતિ હે શિતિકણ્ઠકુટુંબિનિ ભૂરિકુટુંબિનિ ભૂરિકૃતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે ..!!૧!!
સુરવરવર્ષિણિ દુર્ધરધર્ષિણિ દુર્મુખમર્ષિણિ હર્ષરતે
ત્રિભુવનપોષિણિ શંકરતોષિણિ કિલ્બિષમોષિણિ ઘોષરતે .
દનુજનિરોષિણિ દિતિસુતરોષિણિ દુર્મદશોષિણિ સિન્ધુસુતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૨!!
અયિ જગદંબ મદંબ કદંબવનપ્રિયવાસિનિ હાસરતે
શિખરિશિરોમણિતુઙ્ગહિમાલયશૃંગનિજાલયમધ્યગતે .
મધુમધુરે મધુકૈટભગંજિનિ કૈટભભંજિનિ રાસરતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૩!!
અયિ શતખણ્ડવિખણ્ડિતરુણ્ડવિતુણ્ડિતશુણ્ડગજાધિપતે
રિપુગજગણ્ડવિદારણચણ્ડપરાક્રમશુણ્ડ મૃગાધિપતે .
નિજભુજદણ્ડનિપાતિતખણ્ડવિપાતિતમુણ્ડભટાધિપતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૪!!
અયિ રણદુર્મદશત્રુવધોદિતદુર્ધરનિર્જરશક્તિભૃતે
ચતુરવિચારધુરીણમહાશિવદૂતકૃતપ્રમથાધિપતે .
દુરિતદુરીહદુરાશયદુર્મતિદાનવદૂતકૃતાંતમતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૫!!
અયિ શરણાગતવૈરિવધૂવરવીરવરાભયદાયકરે
ત્રિભુવનમસ્તકશૂલવિરોધિશિરોધિકૃતામલશૂલકરે .
દુમિદુમિતામરદુંદુભિનાદમહોમુખરીકૃતતિગ્મકરે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૬!!
અયિ નિજહુઁકૃતિમાત્રનિરાકૃતધૂમ્રવિલોચનધૂમ્રશતે
સમરવિશોષિતશોણિતબીજસમુદ્ભવશોણિતબીજલતે .
શિવશિવ શુંભનિશુંભમહાહવતર્પિતભૂતપિશાચરતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૭!!
ધનુરનુસંગરણક્ષણસંગપરિસ્ફુરદંગનટત્કટકે
કનકપિશંગપૃષત્કનિષંગરસદ્ભટશૃંગહતાવટુકે .
કૃતચતુરઙ્ગબલક્ષિતિરઙ્ગઘટદ્બહુરઙ્ગરટદ્બટુકે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૮!!
સુરલલનાતતથેયિતથેયિતથાભિનયોત્તરનૃત્યરતે
હાસવિલાસહુલાસમયિ પ્રણતાર્તજનેઽમિતપ્રેમભરે .
ધિમિકિટધિક્કટધિકટધિમિધ્વનિઘોરમૃદંગનિનાદરતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૯!!
જય જય જપ્યજયે જયશબ્દપરસ્તુતિતત્પરવિશ્વનુતે
ઝણઝણઝિઞ્ઝિમિઝિંકૃતનૂપુરસિંજિતમોહિતભૂતપતે .
નટિતનટાર્ધનટીનટનાયકનાટિતનાટ્યસુગાનરતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૦!!
અયિ સુમનઃસુમનઃ સુમનઃ સુમનઃ સુમનોહરકાંતિયુતે
શ્રિતરજનીરજનીરજનીરજનીરજનીકરવક્ત્રવૃતે .
સુનયનવિભ્રમરભ્રમરભ્રમરભ્રમરભ્રમરાધિપતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૧!!
સહિતમહાહવમલ્લમતલ્લિકમલ્લિતરલ્લકમલ્લરતે
વિરચિતવલ્લિકપલ્લિકમલ્લિકઝિલ્લિકભિલ્લિકવર્ગવૃતે .
સિતકૃતફુલ્લિસમુલ્લસિતારુણતલ્લજપલ્લવસલ્લલિતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૨!!
અવિરલગણ્ડગલન્મદમેદુરમત્તમતઙ્ગજરાજપતે
ત્રિભુવનભૂષણભૂતકલાનિધિરૂપપયોનિધિરાજસુતે .
અયિ સુદતી જનલાલસમાનસમોહનમન્મથરાજસુતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૩!!
કમલદલામલકોમલકાંતિકલાકલિતામલભાલલતે
સકલવિલાસકલાનિલયક્રમકેલિચલત્કલહંસકુલે .
અલિકુલસઙ્કુલકુવલયમણ્ડલમૌલિમિલદ્ભકુલાલિકુલે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૪!!
કરમુરલીરવવીજિતકૂજિતલજ્જિતકોકિલમઞ્જુમતે
મિલિતપુલિન્દમનોહરગુઞ્જિતરઞ્જિતશૈલનિકુઞ્જગતે .
નિજગુણભૂતમહાશબરીગણસદ્ગુણસંભૃતકેલિતલે
નિજગણભૂતમહાશબરીગણરઙ્ગણસમ્ભૃતકેલિરતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૫!!
કટિતટપીતદુકૂલવિચિત્રમયૂખતિરસ્કૃતચંદ્રરુચે
પ્રણતસુરાસુરમૌલિમણિસ્ફુરદંશુલસન્નખચંદ્રરુચે .
જિતકનકાચલમૌલિપદોર્જિતનિર્ઝરકુંજરકુંભકુચે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૬!!
વિજિતસહસ્રકરૈકસહસ્રકરૈકસહસ્રકરૈકનુતે
કૃતસુરતારકસઙ્ગરતારકસઙ્ગરતારકસૂનુસુતે .
સુરથસમાધિસમાનસમાધિસમાધિસમાધિસુજાતરતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૭!!
પદકમલં કરુણાનિલયે વરિવસ્યતિ યોઽનુદિનં સ શિવે
અયિ કમલે કમલાનિલયે કમલાનિલયઃ સ કથં ન ભવેત્ .
તવ પદમેવ પરંપદમેવમનુશીલયતો મમ કિં ન શિવે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૮!!
કનકલસત્કલસિન્ધુજલૈરનુસિઞ્ચિનુતે ગુણ રઙ્ગભુવં
ભજતિ સ કિં ન શચીકુચકુંભતટીપરિરંભસુખાનુભવમ્ .
તવ ચરણં શરણં કરવાણિ નતામરવાણિનિવાસિ શિવં
variation મૃડાનિ સદા મયિ દેહિ શિવં
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૧૯!!
તવ વિમલેન્દુકુલં વદનેન્દુમલં સકલં નનુ કૂલયતે
કિમુ પુરુહૂતપુરીન્દુમુખીસુમુખીભિરસૌ વિમુખીક્રિયતે .
મમ તુ મતં શિવનામધને ભવતી કૃપયા કિમુત ક્રિયતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૨૦!!
અયિ મયિ દીનદયાલુતયા કૃપયૈવ ત્વયા ભવિતવ્યમુમે
અયિ જગતો જનની કૃપયાસિ યથાસિ તથાઽનુમિતાસિ રતે .
યદુચિતમત્ર ભવત્યુરરીકુરુતાદુરુતાપમપાકુરુતે
જય જય હે મહિષાસુરમર્દિનિ રમ્યકપર્દિનિ શૈલસુતે .. !!૨૧!!
!!. ઇતિ શ્રીમહિષાસુરમર્દિનિ સ્તોત્રં સમ્પૂર્ણમ્ .!!